________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥६५॥
जाम- प्रोवाच यदि त्वं तुष्टोऽमि तर्हि प्रजुकंठारोपितपुष्पमालाया यत्पुण्यं मयोपार्जितं, तदनुः | सारेण फलमर्पयेति. तदा धरणेंडेणोक्तं तावत्पुण्यानुरूपं तु फलं दातुं नाहं समर्थो
स्म, तदाने हि चतुःषष्टिसुरेंडाणामपि अदमत्वात् . ततोऽन्यद्याचस्व ? श्रेष्टिनोक्तं तर्हि मालामध्यगतैकपुष्पस्यैव फलमर्पय? इंजेणोक्तं तत्पुष्पफलमपि दातुं नाहं समर्थोऽस्मि. तर्हि तत्पत्रस्यैवार्पय फलं, तेनोक्तं तत्राप्यसमर्थोऽहं ; ततः श्रेष्टी प्राह ए. तावन्मात्रमपि त्वयि यदि सामर्थ्य नास्ति तर्हि गब स्वस्थाने? तदा धरणेोऽमोधं देवदर्शनमिति हेतोस्तव गृहे रत्नभृतसुवर्णकलशान स्थापयन्नमीत्युक्त्वाऽदृश्यो बनुव. श्रेष्टी अपि तत नत्थाय यत्र गुरव अासन् तत्र गत्वा गुरुत्यो वंदनापूर्वकं सर्वमपि तत्स्वरूपं निवेद्य स्वगृहं चागत्य पारणकं कृतवान् . ततः स श्रेष्टी जिनधर्मनिंदनपरा. न पुत्रान् समाहूय प्राग्भूतसर्ववृत्तांतकथनेन तद्रव्यदर्शनेन च श्रीजिनवरेंडपुष्पपू. जाया महामहिमानं दर्शयित्वा सर्वमपि कुटुंबं श्रीजिनधर्मे स्थिरीकृत्य यावझीवं सु.
For Private and Personal Use Only