________________
Shri Mahavir Jain Aradhana Kendra
प्रात्म
प्रबोधः
॥ ६१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४ ।। इति. एतावता उक्तदोषवर्जिता उत्तमपुरुपैः श्री जिनपूजा कर्त्तव्या, तत्प्रभावाच धनसारस्यैव सद्यः सकलसुखसमृहिवृद्ध्यादयो जव्यांगिनां गृहेषु प्राडुर्नवंति, दारिद्र्शोक संतापादयश्च दूरे वजंति, इदं तु ऐहलो किकं फलमुक्तं, पारलैाकिकं तु स्वर्गमोदप्राप्तिलक्षणं बोध्यं यथ प्राक् सूचितधनसारश्रेष्टिकथा त्वेवं- कुसुमपुरे ध नसारश्रेष्ट त्रिकालं जनार्चादिपुण्यपरायणः परिवसति, एकदा रातिसमये तस्य चेतसि पयं विकल्पः समुत्पन्नो मया खलु प्राजकृतसत्कर्मबलेन प्रवर्द्धमाना स मृग्धा यथास्मिन् नवेऽपि यदि किंचित् समचरणं कुर्सी तर्हि नवांतरेऽपि सुखसंपन्नो जवेयं, पुनर्यासौ समृद्धिरालोक्यते सापि गजकर्णादिवचंचलता विद्यते, व्यतोऽस्याः सफलत्वसंपादनार्थं परत्र सुख सिद्ध्यर्थं च श्रीजिनप्रासादं कारयिष्ये; यतः शास्त्रे जिनप्रासादकारयितुर्महापुण्यप्राप्तिरनिहितास्ति ततस्तावदनेनैव कार्येण मया स्वकीय नृगवादिसकलसामग्री सफली कर्तुमुचितेति पयैव चिंतयत एव तस्यावशिष्टा
For Private and Personal Use Only