________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याम-क्त्वरत्नं स्थिरीकर्तुकामेन विवेकवता गृहस्थेन स्वयं शुचिना भूत्वा प्रथमं बादरजी बोधः
वयतनाद्यर्थ शुध्वस्त्रादिना श्रीजिनसमानमुखान्वितस्य श्रीजिनविस्य प्रमार्जनं वि
धाय कर्पूरपुष्पकेसरादिमिश्रितगंधोदकेन केवल निर्मलजलेन वा स्नपन विधेयं, त 1800 तः कर्पूरकेसरचंदनादिसद्रव्यैर्विलेपनं कार्य, ततश्च पुष्पपूजा विधेया. तत्र सामान्य
पुष्पैस्तु पूजा नैव कार्या, यमुक्तं-न शुष्कैः पूजयेद्देवं । कुसुमैन महीगतैः ॥ न वि. शीर्णफलैः स्पृष्टै- शुभै विकामिभिः ॥ १ ॥ पूतिगंधीन्यगंधानि । आम्लगंधानि वर्जयेत् ।। कीटकोशापविधानि । जीर्णपर्युषितानि च ॥॥ अपि च-हस्तात्प्रस्ख लितं दिती निपतितं लमं कचि पादयो-यन्मू?गतं धृतं कुवसनै भेरधो यद्धृतं ॥ स्पृष्टं जुष्टजनघनेरनिहतं यदूषितं कीटकै-स्त्याज्यं तत्कुसुमं दलं फलमयो नक्तैर्जिन प्रीतये ॥ ३ ॥ तया उक्तदोषउटैः पुष्पैः पूजां कुर्वन् जनो नीचत्वं प्राप्नोति. तदुक्तंपूजां कुर्वनंगलम-धायां पतितैः पुनः ॥ यः करोयर्चनं पुष्पै-रुबिष्टः सोऽगिजायते |
For Private and Personal Use Only