SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥ ५६५॥ यात्म | मुनिमार्गसेवी ॥ प्रबोधितो येन दयापरेण । व्यकव्वराख्यः पतिसाहमुख्यः ॥ ९ ॥ तदन्वत् श्रीजिनसिंहसूरिः । स्वपाटवाह्लादितसर्वसूरिः ॥ ततः स्वधीनिर्जितदेवसूरिः | स्फुरत्प्रतापो जिनराजसूरिः ॥ १० ॥ तविष्यो जिनरत्नसू रिसुगुरुः श्री जैन चंद्रस्ततो | गवेशो गणभृरो गुणगणांनो धिर्जगद्दिश्रुतः ॥ तत्पट्टोदयशैलमूर्ध्नि सुतरां जास्खप्रतापधुरः || पूज्यः श्रीजिन सौख्यसूरिरजवत् सत्कीर्तिविद्यावरः ॥ ११ ॥ तत्पादांबुजसेविनो युगवराः सत्यप्रतिज्ञाधराः । श्रीमंतो जिननक्तिसूरिगुरवोऽभूवन् गुणाधीश्व राः ॥ यैरुद्दामगुणैः स्वधर्मनिपुणैर्निःशेषतेजखिनां । तस्थे मौलिपदे प्रकामसुभगैः पुष्पैरिव प्रत्यक्षं ॥ १२ ॥ तेषां विनेयो निरवद्यवृत्तिः । प्रमोदतः श्रीजिनखाजसूरिः ॥ इमं महाग्रंथपयोधिमध्यात् । समगृहीत्नमिवात्मबोधं || १३ || हुताशमध्यात्वसुचंद्रव त्सरे (१८३३ ) समुज्ज्वले कार्तिकपंचमीदिने || मनोरमे श्रीमनराख्यविंदरे --गमन्निधः परिपूर्णतामयं || १४ || यत्किंचिदुत्सूत्रमथ प्रयोगं । निरर्थकं चात्र मया नि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy