________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-] अथ कुंकोलिकवृत्तांतः यथा
कांपिढ्यपुरनगरे कुंडकोलिको नाम गायापतिर्वसतिस्म, तस्य पुष्पमित्रा नाम्नी
जायों, व्यादिकं तु कामदेववदेवासीत्, व्रतग्रहणवक्तव्यतापि तथैव, अथ स कुंम॥३४॥
कोलिक एकदा मध्यरात्रिसमये स्वकीयाशोकवाटिकायां पृथ्वीशिलापट्टके आगत्य स्वस्य नामांकितमुद्रिकामुत्तरीयवस्त्रं च तत्र संस्थाप्य धर्मध्यानं कुर्वन् तस्थौ. तदा तत्रैको देवः प्रा य ते मुडिकावस्त्रे ततो गृहीत्वाकाशे स्थितस्तं श्राधमेवमवादीत, अहो कुंडकोलिक गोशालस्य मंखलिपुत्रस्य धर्मप्रज्ञप्तिः सुंदरा, यत्रोद्यमादिकं किमपि नास्ति जीवानां पुरुषाकारसद्भावेऽपि पुरुषार्थसिध्यनुपलंचात् . तथा श्रीवीरजगवतो धर्मप्रज्ञप्तिरशोचना यत्रोद्यमादिकमस्ति, अत एव नियताः सर्वगावाः ततः स कुंडकोलिकस्तं देवमेवमुवाच नो देव यद्येवं तर्हि नवतैषा दिव्या देवर्षिरुद्यमादिभिः प्राप्ता किमनुद्यमादिभिः? तदा स देवोऽवादीन मयैषा देवरिनुद्यमादिनिः प्रा.
For Private and Personal Use Only