________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| त्यादि. तथा कोलाहलकरणानंतर द्रास्थानेऽत्र धन्या चार्या बोध्या. शेषं तथैव । प्रबोधः
यावत्सौधर्मकल्पेऽरुणकांतविमाने देवत्वेनोत्पन्नो विदेहे च सेत्स्यति. ।। इति सुरादे
ववृत्तांतः ॥ ४ ॥ ॥३४६॥
___अय चुनशतकवृत्तांतो यथा-श्रालंचिकायां नगर्या चुत्रशतको नाम गाया पतिर्वसतिस्म, तस्य बहुला नाम्नी जार्या, तथा कामदेववद् व्यसंपद्गोकुलानि चाभवन् . अग्रे वतादिवरूप तुअन सर्वमपि तृतीयश्राध्यदवसेयं. न वरं तं चुत्रशतकं पुत्राणां कदर्थनयाऽशुचितं झात्वा देवेनोक्तं यदि त्वमेतं धर्म न त्यद म तार्ह अधु नैवाहं तवाष्टादशकोटिसौवर्णिकानि स्वगृहान्निष्कास्यास्यां नगर्या त्रिकचतुष्कादिमार्ग षु समंतादिकीर्णयिष्यामि; येन त्वमात्त सैन्यानोपातोऽकाने एव मृ यु प्राप्स्यमीयादि.अत्र कोलाहलकरणानंतरं बहुला भार्या आगता. शेषं तथैव, यावत्सोवर्मे कल्पेरुण । शिष्टविमाने देवेत्वेनोत्पन्नो महाविदेहे च सेत्स्यति ॥ इति चुत्रशतकवृत्तांतः ॥५॥
For Private and Personal Use Only