________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | ता, ततः कुंडकोलिकेनोक्तं यद्यनुद्यमादिभिर्नवतैषा प्राप्ता तर्हि येषां जीवानां नास्त्युद्यप्रबोधः
मादिकं ते सर्वेऽपि कथं देव वं न प्राप्ताः? अय यदि त्वयैषा उद्यमादिभिः प्राप्ता तर्हि
गोशालस्य धर्मप्रज्ञप्तिः सुंदरेत्यादि यत्त्वयोक्तं प्राक् तन्मिथ्या. ततः स देवस्तेनैवमु. ॥३४॥
क्तः सन् शकितस्तंप्रति प्रत्युत्तरं दातुमशक्नुवन् ते मुडिकावस्त्र पृथ्वीशिलापट्टकोपरि प्रतिष्टाप्य स्वस्थानमगात . तस्मिन्नवसरे श्रे'वीरस्वामी तत्र समवसृतः, तदा कुंडको लिकोऽपि प्रातःकाले स्वामिसमपं गतः. अग्रे सवाऽपि वृत्तांतः कामदेववद् ज्ञेयो न वरमत्रार्थहेतुप्रश्नादिहिरन्यनीर्थिकस्य निरुत्तरीकर गात्स्वामिना नत्प्रशंमा कृना. तनः स कुंडकोलिकश्चतुर्दशवर्षानंतरं तथैव ज्येष्टपुत्रं कुटुंबे स्थापयि वा स्वयं पोषधशालायां स्थितः सन् एकादशप्रतिमा अाराध्य तयैव साधर्मे कटपेऽरुणध्वजविमाने देवो जातो महाविदेहे च सेत्स्यनि. ॥ इति कुंकोलिकवृत्तांतः ॥ ६ ॥
अथ सप्तमश्रावृत्तांतो यया-पोलासपुरे नगरे सद्दालपुत्रनामा गोशालोपा
For Private and Personal Use Only