________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म-) सकः कुंगकारो वसतिस्म, तस्यामिमित्रा नाम जार्या, तथा त्रिकोटिसौर्णिकानि द्रः ।
व्यं. तत्रैकैका कोटिनिधानादिप्रयुक्तासीत्. तथा दश सहस्रगोनिष्पन्नमेकं गोकुलमानव
त्. पुनस्तस्य पंचशतानि कुंगकारापणा आसन् . एकदा स सदालपुत्रो मध्यरात्रिस॥३४॥
मयेऽशोकवाटिकायामागत्य गोशालकोक्तं धर्म ध्यायन तस्थौ. तदा तत्रैको देवः प्रा. दुय तं प्रत्येवमुवाच, जो देवानुप्रिय प्रातरत्र महामाहनः समुत्पन्नशानदर्शनधरस्त्रिकालझोऽर्हन समेष्यति, तस्य त्वया वंदननमस्कारादिप्रतिपत्तिः कर्त्तव्या, एवं द्वित्रिवा रमुक्त्वा स देवः स्वस्थानं ययौ. तदा सदालपुत्रस्तद्देववचनं श्रुत्वा चिंतयामास, एवंविधगुणसंपन्नस्तु मम धर्माचार्यो गोशालोऽस्ति स निश्चितं प्रातरत्र समेष्यति तदाहं तवंदनादि करिष्यामीति. __ अय प्रजाते श्रीवीरस्वामी तत्र समवसृतस्तदा स सद्दालपुत्रः श्रीवीरस्वाम्यागमनं श्रुत्वा बहुजनपरिवृतस्तत्र गत्वा विधिना स्वामिनं वंदित्वोचित्तस्थाने उपविष्टः, स्वा
For Private and Personal Use Only