________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1198 11
प्रबोधः
कात्म | मौत्सुक्यं कृतमिति विचिंतयन् वने इतस्ततो भ्रमन् ज्ञानिनं मुनिमेकं दृष्ट्वा नवा च स्वप्राग्भवस्वरूपं पपृ, तेनाप्युक्तं सर्वमपि यथानुभृतं प्राग्वस्वरूपं, ततो देवद्रव्योपजीवनप्रायश्चित्तं ययाचे, मुनिनाप्युक्तं समधिकतावदेव द्रव्यप्रदानेन, तस्य सम्यग्रावृद्धिकरणादिना च तदुष्कर्मप्रतीकारः सर्वागीण योगहिंसुखलानश्च संपद्यते. त्र्यथैतत् श्रुत्वा यावत्प्राग्गृहीतव्यात्सहस्रगुणं देवद्रव्यं न प्रयच्छेयं तावदस्वाहा रादिनिर्वाहमात्रादधिकं स्वल्पमपि द्रव्यं न संग्रहिष्ये इति मुनिसमदं तेन नियमो जगृहे, विशुश्रधर्मवांगीकृतः, ततो यद्यद् व्यवहरति तत्र तव बहुयं सोऽर्ज यति, यथा यथा च द्रव्यमर्जयति तथा तथा देवद्रव्यं ददाति, एवं स्वल्पैरेव दिवसै देवनिमित्तं काकिणीलददशकं क्रव्यं दत्तवान् ततो देवस्यानृषीनूतः क्रमादर्जितप्र नृततरऽव्यः सन् स्वपुरं प्राप्तः तत्र च सर्वमहेन्येषु मुख्यतया ज्ञायमानः स्वयं का - रितेषु धान्येषु च सर्वजैनप्रासादेषु निजशक्त्या व्यक्त्या प्रत्यहं महापूजाप्रजा
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only