________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | वनादिकरणसम्यग्देवद्रव्यरदाणयथायुक्तितवृष्प्रिापणादिना अहन्नक्तिरूपं प्रथम स्थाप्रबोधः
नकमाराध्य जिननामक पार्जितवान् . अवसरे च गीतार्थगुरुपार्श्व दीदामाददे, तत्रापिसिघांताध्ययनेन गीतार्थीय सर्मदेशनादिना बहून नव्यान् प्रतिबोध्य प्रांतेऽन
शनेन कालं कृत्वा सर्वार्थसिटे देवत्वमनु ब्रूय महाविदेहे तीर्थकृष्विति भुक्त्वा सिधः ॥ ॥७॥
ति देवद्रव्याधिकारे सागरशेष्टिकथानकं ॥ उक्ता तृतीया नक्तिः, अथोत्सवरूपा चतुर्थी भक्तिः-यैः खलु जव्यात्मन्निरष्टाहिकास्नातचैत्यबिंबप्रतिष्टाछुत्सवाः क्रियते, त. था श्रीपर्युषणापर्वणि कल्पपुस्तकवाचनप्रभावनाद्युत्सवा विधायंते सापि जिनशासनोनतिहेतुत्वाज्जिनपूजैव निगद्यते. यतः-प्रकारेणाधिकां मन्ये । नावनातः प्रगावनां ॥ नावना स्वस्य लानाय । स्वान्ययोस्तु प्रजावना ॥ १ ॥ इति. अथ तीर्थयावारूपा पंचमी जक्तिः-श्रीशत्रुजयगिरिनाराबुदाचलाष्टापदसम्मेतशिखरादिसकलती|र्थेषु जिनवंदनतत्देत्रस्पर्शनादिनिमित्तं यामनं सा तीर्थयात्रा, श्यमपि जिननक्तिरेव
For Private and Personal Use Only