________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काम-) बोध्या. तत्र सकलतीर्थाधिराजः श्रीशत्रुजयतीर्थ, तत्सदृशं हि लोकत्रयेऽपि अन्यती
र्थ नास्ति. यदुक्तं-नमस्कारसमो मंत्रः । शत्रुजयसमो गिरिः ॥ वीतरागसमो मंत्रो। बोधः ।
न नूतो न विष्यति ।। १ ॥ किंच श्रीशत्रुजयतीर्थस्पर्शनादिना महापापिनोऽपि प्रां||७
पिनः स्वार्गादिसुखनोक्तारो नवंति, सुकृतिनस्तु अल्पेनैव कालेन सिध्यंति. या ||
क्तं कृत्वा पापसहस्राणि । हत्वा जंतुशतानि च ॥ इदं तीर्थ समासाद्य । तिर्यचोऽपि दिवं गताः ॥ १ ॥ एकैकस्मिन् पदे दत्ते । शत्रुजयगिरिं प्रति ॥श्रावकोटिमहान्यः । पातकेन्यो विमुच्यते ॥२॥ उठेणं इत्तेणं । अपाणएणं च सत्तजत्ता ॥ जो कुण सेत्तुंजे । सो तश्यनवे लहर सिद्धिं ॥ ३ ॥ ततो ये प्रापिनो उर्खनं मा. नुषं जन्म संप्राप्य श्रीसिघाचलयात्रां कुर्वति ते स्वकीयं जन्म सफलीकुर्वति. ये पु. नस्तथाविधसामध्यभावात् स्वयं यात्रां कर्तुमशक्ता अपि अन्येषां यात्राकारिणामनु| मोदनां कुर्वति यथा-धन्यास्ते प्राणिनो ये श्रीसिघाचलं खदृष्ट्यावलोकयंति, स्व
For Private and Personal Use Only