________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||gy
आत्म- | शरीरेण स्पृशंति, स्वकरेण तत्र श्रीऋषनादिजिनार्चनं कुर्वतीत्यादि. पुनः परेन्यो प्रबोधः
यात्राविषयमुपदेशं प्रयचंति. यथा-वपुः पवित्रीकुरु तीर्थयात्रया । चित्तं पवित्रीकुरु धर्मबांडया ॥ वित्तं पवित्रीकुरु पात्रदानतः । कुलं पवित्रीकुरु सच्चरित्रतः ॥ १॥ ३त्यादि. तथा मुक्तिमंदिरमारोहतां जनानां सुखेनारोहणाय प्रवरं सोपानमिव विरा जमानं श्रीविमलाचलतीर्थराज कदाहं स्वनेत्रयुगलेन विलोकयिष्ये? कदा पुनः स्वशरीरेण तत्स्पर्शनं करिष्ये ? तदर्शनादिव्यतिरेकेण वृथैव याति ममेदं जन्मेत्या दिकां वचेतसि नावनां ये नावयंति ते प्राणिनः स्वस्थानस्था एव तीर्थयात्राफलं प्राप्नुवंति; ये तु सत्यामपि सामय्यां तीर्थयात्रां न कुर्वति ते यशानिनो दीर्घसंसा रिणो बोध्याः, तथा श्रीशत्रुजये स्वल्पमपि कृतं पुण्यं महाफलप्रदं भवति. यमुक्तन वितं सुवन्नमि-जूसणदाणेण अन्नतित्थेसु । जं पावर पुणफलं । पूयाएदवणेण सित्तुंजे ॥ १ ॥ पुनस्तीर्थयात्राकारकैः प्राणिनिर्यात्राकाले पटरीकारयुक्तै व्यं,
For Private and Personal Use Only