SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 प्रबोधः यात्म | स्वपतिस्म. परमेकः सेवको वकचुलस्यानुरोधेन तानि न मुक्तवान् व्यथ स्वयं शयि त्वोवितः पल्लीशः स्वपार्श्वे सुप्तं भृत्यमुहाप्येति प्रोचे, जो सर्वान् शीघ्रं जागरय ? यथा स्वस्थानं गवामः, तेनापि शब्देन करस्पर्शेन च सर्वेप्युत्थापिताः परं कथमपि नोत्तिष्टंतिस्म. तदा तान् सर्वानपि गतप्राणान् मत्वा पल्लीशाय तत्स्वरूपं निवेदितं. सोऽपि श्रुत्वा विस्मितः सन् स्वनियमं सफलीभूतममंस्त ततोऽहो गुरुवाण्या माहा ॥ २८० ॥ ! यत्स्वल्पयापि तयाधुनाहं जीवन् रक्षितो मया निर्माग्येन प्राक्सर्वेष्टसिद्धिविधायकः कल्पतरुरिवाकस्माडुपस्थितः श्रीगुरुमां वाक्प्रसरो वृथैव वर्जितः इत्यादि चित्ते विद्यावयन् स पल्लीशो हर्षविषादान्यां सह रायै स्वपल्लीं संप्राप्तः, तत्र च स्वगृहचरितं इष्टं प्रचनवृत्त्या गृहमध्ये प्रविश्य दीपक प्रकाशात्पुरुषवेषया स्वनगिन्या सह सुतां स्वार्थी दृष्ट्वा चिंतयामास, एषा मे स्त्री दुराचारिणी, व्ययं च कोऽपि दुराचारः पुमानविद्यते. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy