SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥ २७९ ॥ यात्म |य्यगतः, तदा वकचूलः सपरिचदो व्यर्थी नूतपरिश्रमः कुधा तृषातिश्च सन मध्याततो व्यावृत्त्याटव्यां कस्यापि तरोरधस्तान्निषणः, तत्र च कुधा पीमितैः कियद्वितितो भ्रमद्भिः कापि निकुंजे सुरिनिगंधसद्दर्णपरिपक्कफलैर्नम्रीतं किंपाकतरुं वीय सद्यीत्फलानि समादाय वकचूलाग्रे ढौकितानि तेन च स्वनियमं स्मृत्वा तन्नाम पृष्टं. तैरुक्तं स्वामिन्नेषां नाम तु केनापि न ज्ञायते, परं स्वात्वमधिकं विद्यतेsataणीयानि तेनोक्तमज्ञातं फलमहं नाश्नामि, ममायं नियमोऽस्ति, ततः पुनस्तैः साग्रदं प्रोचे स्वामिन् सौस्थ्थे नियमाग्रहः क्रियते, सांप्रतं प्राणसंदेहे कोऽयं नियमाग्रहः ? तस्मादेतानि नदय ? इति तचः श्रुत्वा कुपीतोऽपि सन् स संधैर्य प्राह जो इदं वचो न वक्तव्यं, यदि प्राणा यांति तर्हि धुनैव यांतु परं स्ववाचा गुरुसमदं स्वीकृतो नियमः स्थिरीभवतु ? ततस्ते सर्वेऽपि जिल्लास्तानि फलानि खैरं नक्षयित्वा तृप्ताः संतस्तरुच्छायासु For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy