________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
11290 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षां सीमा विद्यते, यतोऽहं वलिष्ये, पुनर्मम जवद्दर्शनं सद्यो जवतात. एवं तेनोक्ते सति गुखो मधुरादरैस्तं प्रोचुः हे सौम्य जवत्साहाय्यायमियत्कालं सुखं स्थिताः, - थ यदि तुभ्यं रोचते तर्हि प्रत्युपकर्तुं किंचिद् ब्रूमः तेनोक्तं यादृग्मया सुखेन पालयितुं शक्यते तादृशेनैव वचसा मयि प्रसादो विधीयतां तदा गुरुजिरुक्तं यस्या भिधानं केनापि न ज्ञायते तत्फलं त्वया न गणीयं १ तथा कर्हिचित्परं प्रहर्तुमि
सप्तष्टौ पदानि सर्त्तव्यं २ तथा राज्ञः पट्टदेवी मातृवगणनीया ३ य वायसामिषं कदापि न जक्षणीयं ४ एते चत्वारोऽप्यनिग्रहास्त्वयैकचित्तेन पालनीयाः, एतत्पालने तवोत्तरोत्तरं महालागी जावी. ततः सोऽपि गुरुवचसा नम्रीतः सन् महाप्रसाद युक्त्वा या मोपकारिणस्तान् चतुरोऽपि नियमान् गृहीत्वा स्वस्थानमायातः, खोऽपि विहारं कृत्वान्यत्र गताः । यथैकदा ग्रीष्म त स पल्लीपतिर्निसेनापरिवृतः सन् कंचिद्ग्रामं दंतुमचलत् परं कुतोऽपि तद्वृत्तांतमवगम्य स ग्रामः पूर्वमेव पला
For Private and Personal Use Only