________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-) यतो येषां हिंसासत्यचौर्यादीनां त्यागेन धर्मः संपद्यते तैरेवास्माकमाजीविका विद्यते प्रबोधः ।
इति. एवं तेनोक्ते सति गुरुन्निस्तदचोंगीकृत्य तद्दर्शितनिरखद्यस्थानके स्वाध्यायध्याना
| दि धर्मकृत्यं कुर्वनिश्चतुर्मासान् यावत्तस्थे. तत्र च तेनाहारादिनिमंत्रणायां कृतायांगुरुनि॥१७॥
रुक्तं नवदीयगृहनिदास्माकं न कल्पते, वयं तपश्चर्य येवेह स्थिताः सुखेन कालंगमयिष्यामः, गवतो हि नपाश्रयदांनेनैव महापुण्यसंबंधो जातः, नक्तं च-जो देश नवस्सं मुणि-वराण तवनियमजोगजुत्ताणं ॥ तेणं दिन्ना वस्यन्न-पाणसयणास
विगप्पा ॥ १ ॥ पावर सुरनरऋछ । सुकुचुप्पत्तीयनोगसामग्गी ॥ निबर नवमगारी सिक्षादाणेण साहूणं ॥२॥
ततो वर्षाकालेऽतिक्रांते गुरुचिस्तं वंकचूलमापृज्य विहारे क्रियमाणे सोऽपि तेषां स. त्यप्रतिझातादिगुणैर्हृष्टः सन् जक्त्या तान गुरुनन्वगात . तत्र कियत्यपि मार्गे गते सति स चिरस्थितमुनि वियोगविह्वलः सन् गुरून् नत्वा व्यजिझपत् स्वामिनितः परं परे।
For Private and Personal Use Only