________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| लाख्यां प्राप्तः, तद्भगिन्यपि तत्समानबुझित्वेन वंकचूलेति प्रसिद्यान्नवत् . ततो राझा
लोकतस्तस्योपालंन बहुतरमाकर्ण्य क्विष्टेन सता स पुराबहिः कृतः, तदा पत्नीलगिन्यावपि तत्स्नेहात्सार्थे निर्गते. ततो वंकचूलः पत्नीनगिनीन्यां सह निर्णयः सन कानि
चिदरण्यानि मन धनुर्धनि दृष्टः, तत्र चाकृत्यैव तं राजपुत्रं झात्वा सादरं प्रणम्य ॥१६॥
प्रश्नपूर्वकं तवृत्तांत समाकर्ण्य बहुमानतः स्वपल्ली समानीय मूलपल्लीपते तत्वात तत्स्थाने तं ते स्थापितवंतः, ततो वंकचलो गिढ़ः सार्ध महीतलं बूंटन तत्र सुखेन तस्थौ. अयैकदा वर्षापा वसमये कियद्भिर्मुनिभिः परिवृताः श्रीचंद्रयशाः सूरयः सार्थपरिभ्रष्टास्तत्र समेताः, तदा नव्योत्पन्नांकुरसंमत्सिचित्तजलसंघट्टाच जीरव प्राचार्या विहारयोग्यतां ज्ञात्वा तां पली प्रविष्टाः, वंकचूलोऽपि मुनीन् दृष्ट्वा
कुलीनत्वात् प्रणमतिस्म. तदा गुखो धर्मलाजाशिषं दत्वा तंप्रति वसतिं ययाचिरे. | तेनाप्युक्तं स्वामिन तुल्यं वसतिं दास्यामि परं मम सीमायां कदापि धर्मो न वाच्यः, /
For Private and Personal Use Only