________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- मनया नदयानदयकल्पनयेति. तत्रोच्यते-बहुधा पोषितस्यापि शरीरस्यासारत्वात्त
दर्थ विवेकिनाऽनदयनाणं न विधेयमेव. यदक्तं अपोसिश्रपि विडय। अंते
एवं कुमित्तमिव देहं ॥ सावज्जलुऊपावं । को तस्स कए समायर ॥ १ ॥ अथ ॥१७ ॥
दृष्टांतगर्नमस्य व्रतस्य फलं लेातो दर्शाते-मंसाईणं नियमं । धीमं पाणचयेवि पालंतो ॥ पाव परंमि लोए । सुरजोए वंकचूलोव ॥ १०॥ अदरार्थःप्रतीतो, व्याख्यार्थस्तु कथानकगम्यस्तद्यथा
अत्रैव जारते वर्षे विमलो नाम राजा नृत् तस्य सुमंगला नाम्नी प्रिया, तयोश्वापत्ययं जातं, तत्रैकः पुष्पचूलनामा पुत्रः, द्वितीया च पुष्पचूला नानी कन्यका. योवने च पित्रैका राजकन्या पुत्राय परिणायिता, पुत्री तु कस्मैचिद्राजपुत्राय दत्ता, परं दुष्कर्मोदयाहाट्ये एव पत्युमरणात्सा वैधव्यं प्राप्ता. सा ब्रातृस्नेहात्पितृगृते एवास्थात्. श्रथ पुष्पचूलस्तु चौर्यादिव्यसनासक्तत्वेन पौरजनानत्यंतं पीमयन् लोके वंकचू
For Private and Personal Use Only