SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- मनया नदयानदयकल्पनयेति. तत्रोच्यते-बहुधा पोषितस्यापि शरीरस्यासारत्वात्त दर्थ विवेकिनाऽनदयनाणं न विधेयमेव. यदक्तं अपोसिश्रपि विडय। अंते एवं कुमित्तमिव देहं ॥ सावज्जलुऊपावं । को तस्स कए समायर ॥ १ ॥ अथ ॥१७ ॥ दृष्टांतगर्नमस्य व्रतस्य फलं लेातो दर्शाते-मंसाईणं नियमं । धीमं पाणचयेवि पालंतो ॥ पाव परंमि लोए । सुरजोए वंकचूलोव ॥ १०॥ अदरार्थःप्रतीतो, व्याख्यार्थस्तु कथानकगम्यस्तद्यथा अत्रैव जारते वर्षे विमलो नाम राजा नृत् तस्य सुमंगला नाम्नी प्रिया, तयोश्वापत्ययं जातं, तत्रैकः पुष्पचूलनामा पुत्रः, द्वितीया च पुष्पचूला नानी कन्यका. योवने च पित्रैका राजकन्या पुत्राय परिणायिता, पुत्री तु कस्मैचिद्राजपुत्राय दत्ता, परं दुष्कर्मोदयाहाट्ये एव पत्युमरणात्सा वैधव्यं प्राप्ता. सा ब्रातृस्नेहात्पितृगृते एवास्थात्. श्रथ पुष्पचूलस्तु चौर्यादिव्यसनासक्तत्वेन पौरजनानत्यंतं पीमयन् लोके वंकचू For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy