________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- | बहुचीजत्वेऽपि पृथग्गृहणमिति च लोकविरुष्ताझापनार्थ, तेषां च बहुजीवमयत्वान्नि
द्राबाहुब्यमदनोद्दीपनादिदोषहेतुत्वाच वर्जनीयत्वं. ॥ तथा स्वयं परेण वा येषां नाम
न झायते तानि अझातनामानि पुष्पाणि फलानि च, तेषां प्राणोपघातादिजनकत्वा॥१४॥
त्. तथा येन जग्धेन तृप्तिरल्पा प्रारं नस्तु महांस्तत्तुबफलं गंगेटककोमलफलकादि तस्य चानयंदंडत्वात् . अथ चलितरसं कथितधान्यं, ___ तस्य चानंतकायत्वादर्जनी यवं बोध्यं न चैतावत्येवानदयाणि, किंतपलदाणत्वद्यथाई यथायोग्यमन्यान्यपि दिनदयातीतदधिपुष्पितौदनादि संसक्तपुत्रपुष्पादीनि बहसावद्यानि वस्तूनि वर्जनीयानि. किंचाल्पसावधेऽपि नदनादौ श्दमेतावन्मया भोक्तव्यमिति प्रमाणनियतत्वं विधेयं. तयात्यंतचेतोगृध्युन्मादापवादादिजनकं वस्त्रविषणवाहनादिकं च वर्जनीयं. शेषेऽपि प्रमाणं कार्य तस्य विरतिपरिणतत्वादिति. अत्र केचिदशानिनो वदंति संसारे हि शरीरमेव सारं तच्च यथातथा वा पोष्यते, कि
For Private and Personal Use Only