________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | वसायहेतुत्वात् सद्य एव तत्र तहणांनेकजीवसंमूर्जनाच, यदुक्तं-मऊ महुमि मंसे ।। प्रबोधः
नवणीयंमि चनबए चेव ॥ नप्पङति असंखा । तवणा तब जंतुणो॥१॥ ति.
तथा हिमविषकरकमृत्तिकारात्रिभोजनानि प्रतीतानि, तत्र हिमकरकमृत्तिकानां ब॥७३॥
हुजीवमयत्वात विषस्य स्वोपघातत्वान्मरणसमये महामोहोत्पादकत्गच्च, रात्रिगोजनस्य च बहुविधजीवसंपातसं नवेन ऐहिकपारजविकबहुदोषदुष्टत्वादर्जनीयत्वं बोध्यं. तथा यत्र जस्त्रायां मुग्धा श्व बीजान्यव्यवहितानि तिष्टंति तत्फलं बहुवीज पंपोटकादि. त. स्य प्रतिबीजं जीवोपमईसंभवात् . तथानंतकायका म्लेबकंदादयो छात्रिंशत् तेषामनं तजीवमयत्वात् . तथा संधानं प्रतीतं तस्य च बहुजीवसंसक्तिहेतुत्वात् . तथा घोलवटकानि श्रामगोरसमिश्रद्विदलोपलदणं, तेषु च केवलिगम्यसूक्ष्मत्रसजीवसंसक्तिसंगवात् . यमुक्तं-जर मुग्गमासपमुहं । विदलं कचंमि गोरसे पम ॥ ता तसजीवु. प्पर्ति । नणंति दहीए तिदिण नवीरं ॥ १ ॥ ति. तथा व्रताकानि प्रतीतानि, एषां
For Private and Personal Use Only