________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म
प्रबोधः
॥शा
एतौ दृष्टौ पाशु मारयामीति विचिंत्यैकप्रहारेण तो हंतुं यावखामुत्पाटितवान् तावदस्य द्वितीयो नियम स्मृतिमागतः, तदा पदसप्तकमपसरतस्तस्य क्रोधाकुलस्य खको हारदेशे स्खलितः, खाखाटकारेण च सद्यो जागृता वंकचूला हे वातश्चिरं जी. वेत्यजत्पत् . ततो जगिनी विझाया तिलज्जितः स ख संवृण्वन् तां पुंवेषरचनाकार रणं पप्रब. साप्यूचे हे जातरद्य सायंकाले त्वां दृष्टुं नटवेषधरास्तव शत्रूणां चराः समाजग्मुः, तदा मया चिंतितं जाता तु सपरिबदः कापि गतोऽस्ति, यद्यतेऽपादं झा. स्यंति तयमनाया पल्ली शत्रुजिः पराजविष्यति. तस्मात्कोऽप्युपायः कार्यः, इति वि. चिंत्याहं कैतवात्त्वद्वेषधारीणि नृत्वा सजायामुपविश्य तान् नृत्यं कारत्विा दाणाद्ययाईदानतो विसालस्यादपरित्यक्त'वेषेव व्रातृजायया समं सुप्ता. एतवृत्तांतं श्रुत्वा वंकचूलो गुरुप्रसादादात्मानं नगिन्यादिहत्यापापादलिप्तं विनावयन् विशेषतो गुरुवाएयाः प्रशंसां चकार. अयैकदा स चौर्यार्थमुज्जयिनी पुरी ययौ, तत्र चार्धनिशायां ।
For Private and Personal Use Only