SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। प्रात्म- | कस्यापि धनिनो व्यवहारीणो गृहे प्रविष्टः, परं कपर्दिव्ययत्रांत्या पुत्रेण सह विवद मानं गृहपतिं विलोक्य धिगेतादृशां धनमिति विचिंतयन ततो निर्गतः, ततः स्तोकं स्तोकं जनाद्याचयित्वा संशाप्तसंपत्तिलवानां दिजानां धनेनाप्यसमिति विचिंय तद्॥शशा गृहाण्यपि मुक्तवान् . तदनंतरं या अनलिप्सया रमणीयं स्वशरीरमनपेक्ष्य कुष्टिनमपि सेवंते तासां वेश्यानां धनेनापि मे न कार्यमिति विचारयन् तद्गृहाण्यपि विमुच्य नृपगृहसमीपमागत्य चिंतयतिस्म-चौर्यमाचर्यते चेत्त-बुट्यते खड्नु नूपतिः ।। फलिते ध. नमदीण-मन्यथापिचिरं यशः ॥ १॥ इति विचिंय वनामोधामादाय तत्पुबलमः सन राज्ञः सौधारमारुह्यावासलुवने प्रविष्टः, तत्र चालुतरूपधारिणी राज्ञः पट्टदेवी दृग्गोचरमायाता, तया च कथितं कस्त्वं ? किमर्थमत्रायातोऽसीति प्रोक्तः सन् स प्रोचे, | अहं तस्करोऽस्मि, बहुतरं मणिरत्नादिद्रव्यं वांउनिहागतोऽस्मि. ततस्तपलुब्धयाराश्या । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy