________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
प्रात्म- | कस्यापि धनिनो व्यवहारीणो गृहे प्रविष्टः, परं कपर्दिव्ययत्रांत्या पुत्रेण सह विवद
मानं गृहपतिं विलोक्य धिगेतादृशां धनमिति विचिंतयन ततो निर्गतः, ततः स्तोकं
स्तोकं जनाद्याचयित्वा संशाप्तसंपत्तिलवानां दिजानां धनेनाप्यसमिति विचिंय तद्॥शशा
गृहाण्यपि मुक्तवान् .
तदनंतरं या अनलिप्सया रमणीयं स्वशरीरमनपेक्ष्य कुष्टिनमपि सेवंते तासां वेश्यानां धनेनापि मे न कार्यमिति विचारयन् तद्गृहाण्यपि विमुच्य नृपगृहसमीपमागत्य चिंतयतिस्म-चौर्यमाचर्यते चेत्त-बुट्यते खड्नु नूपतिः ।। फलिते ध. नमदीण-मन्यथापिचिरं यशः ॥ १॥ इति विचिंय वनामोधामादाय तत्पुबलमः सन राज्ञः सौधारमारुह्यावासलुवने प्रविष्टः, तत्र चालुतरूपधारिणी राज्ञः पट्टदेवी दृग्गोचरमायाता, तया च कथितं कस्त्वं ? किमर्थमत्रायातोऽसीति प्रोक्तः सन् स प्रोचे, | अहं तस्करोऽस्मि, बहुतरं मणिरत्नादिद्रव्यं वांउनिहागतोऽस्मि. ततस्तपलुब्धयाराश्या ।
For Private and Personal Use Only