________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म- | दांगेषु कषायत्यागस्यैव मुख्यं मोदांगत्वं विद्यते, तं विनेतरक्रियाभिः कदापि मुक्त्य
प्राप्तः, नक्तं च
___ कठ करियाहिं देहं । दमंति किं ते जड़ा निरखराहं ॥ मूलं सबदुहाणं । जेहि ॥४२६॥
कसाया न निगहिया ॥ १ ॥ मवेसुवि तवेसु । कसायनिगाहसमं नवो नहि ॥ ज तेण नागदत्तो । सिको बहुमोवि झुंजतो ॥२॥ नागदत्तन्तु अपरनामा कूरग मलूकसाधुः स हि प्रतिदिवसं त्रिःकृ.वो भोजनं कुर्वन्नपि केवलं कषायनिग्रहबलात्सद्यः केवल श्रियं संप्राप्तः. एतत्कयानकंतु प्रसिध्मेवेति नात्र दर्शितं.अयापवादमार्गमाश्रित्यात्रैव विशेषो दर्यते--यः शासनोड्डाहनिवारणादि-महर्मकार्याय समुद्यतः सन्॥ तनोति मायां निखद्यचेताः । प्रोक्तः स चाराधक एव सुज्ञैः ॥ ११ ॥ व्याख्या-यो मुनिर्जिनशासनसबंध्युड्डाहनिवारणादिसम्यग्धर्मकार्य कर्तुं समुद्यतः सन् तथा निरवद्यमतिसंक्लिष्टाध्यवसायवर्जित वानिर्दोषं चेतो यस्य स तथा पूतः सन् मायां समाचर
For Private and Personal Use Only