________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | म्मो ॥१॥ व्याख्या-दांतिः दमा सर्वया क्रोधपरित्याग इत्यर्थः १. मार्दवं मृदुता प्रबोधः।
| सर्वथा मानत्यागः २ आर्जवं सरलता सर्वया मायापरित्यागः ३ मुक्तिर्निर्लागता सर्व
था लोजत्याग श्ययः ४. ॥४॥ एतेन मुनिभिः प्रथमं कषायचतुष्टयविजयो विधेय इति सूचितं. कषायादि
नज्यलोके प्राणिनां स्वार्थध्वंसकारिणः संति. यउक्तं-कोहोपाइं विणासे । माणो विणयनासणो। माया मित्ताणि नासेशलोहो सबविणासन । कोहो नाम माणुसस्स। देहान जायए रिफ॥ जेण चयंति मित्ताई। धम्मो य परिजस्साशनासिय गुरू वएसं । विकाग्रहलत्तकारणमसेसं ॥ कुग्गहगययालाणं । को सेवर सुवन माणं॥ ॥३॥ कुमिलगई कूरमश । सयाचरणवऊिन मलिणो ॥ मायाश् नरो जुश्राव । दिमित्तोवि जयजन ॥४॥ किच्चाकिच्चविवेयं । हणसया जो विमंत्रणाहेन । | तं किर लोहपिसायं । को धीमं सेवए लोए ॥ ५॥ इत्यादि. अन्यच्च सर्वेष्वपि मो.
For Private and Personal Use Only