________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
119
यात्म- | ति स मुनिः सुज्ञैः शोननशानवनिर्जिनमनागवकैर्महामुनिभिरारावक एव प्रोक्तो न | तु जिनाझाविराधकः शासनापभ्राजनानिवारपात् स्वयं समाचरितमायाकषाय नेशस्या
लोचनादिरविशुधीकरणाचेति वः, अत एव च सिघांतेपि नवमगुणस्थानं या| वत्संज्ज्लनमानोदयः प्रोक्तोऽस्तीति. अत्रार्थे दृष्टांतो यथा
एकस्मिन्नगरे कोऽपि महामिथ्यात्वी राजा राज्यं पालयतिस्म. तस्य राझी च परमजिनधर्मानुरागिण्यासीत . ततश्च परस्परमत्यंतानुरक्तयोरपि तयोर्धमचिंतायां सर्वदा विवादः प्रवर्ततेस्म. तदा राझा चिंतितं यदि केनापि प्रकारेणास्या धर्मगुरूणामनाचार प्रकटीकृत्य दर्शयामि तापातूष्णीं व्य तिष्टति नान्यथेति विचिंत्यैकदा लब्धोपायेन तेन पुरपार्श्ववार्त्तचंडिकाचैत्यस्य पूजकं समाहृयै कांते प्रोक्तं यदा कोऽपि जैनमुनिश्चंडिकाचैत्ये रात्रौ निवासं कुर्यात्तदात्वया कांचिद्गणिकामपि तन्मध्ये प्रदिप्य सद्यो दारे कपाटौ विधायैः पाप्रवृत्तिमा निवेद्या. ततः सोऽपि नृपाझांप्रमाणीकृत्य स्वस्थानं गत्वा कियद्भिर्दिनैस्तथैव
For Private and Personal Use Only