SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- द्यो वैराग्यं प्राप्ता सती आर्यासंयोगे दीदां गृहीत्वा बहूनि महातपांसि कृत्वा विशुघापो ध्यवसाययोगादस्पेनैव कालेनावधिज्ञानमुपार्जमास. ततः सा साध्वी अवधिज्ञानबले. न स्वभ्रातुः स्वरूपं विलोकयंती मथुरायां तं स्वमात्रा संलमं पुत्रसहितं च वीक्ष्य क. ॥४६॥ मगति धिक्कुर्वाणा स्वबंधुमकर्त्तव्यमहापापपंकात्समुत्तु स्वयं मथुरां समेत्य कुबेरसेनावेश्याया एव गृहं गत्वा धर्मलाशीर्वाददानपूर्वकं तत्पाचे निवासस्थानमयाचत. त दा कुबेरसेनापि तामार्या नत्वैवं जगाद, हे महासति अहंपणांगनापि सांप्रतमेकर्तृसं. योगानिश्चितं कुलस्त्री अस्मि तस्मात्त्वं सुखेन मम गृहासनं निवद्यमाश्रयं गृहीत्वाऽस्मान् सदाचारे प्रवर्त्तय ? ततः कुबेरदत्ता स्वपरिकरेण सह तद्दत्तोपाश्रये स्थिता. अ. थ सा वेश्या प्रत्यहं तत्रागत्य तं बालं साध्व्याः पुरतो बुवंतममुंचत, तदा सावसरझा साध्वी नत्तरत्र लानं विज्ञाय तं बालमेवमुल्लापमामास, हे बालक त्वं मम ब्रातासि | १, त्वं मम पुत्रोऽसि २, त्वं मम देवरोऽसि ३, त्वं मम भ्रातृव्योऽसि ४. त्वं मम पि. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy