________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोवः
छात्म- | सेनाचार्यों यत्कार्यं कर्तुं गतोऽनृत् तत्कार्य तु सर्वमपि सिहं, परं स्वयं प्रमादपंके
ममोऽस्ति, ततोऽहं तत्र गत्वा तं प्रतिबोधयामीति विचिंत्योङायिन्यां जग्मे, तत्र के
नापि प्रकारेण सूरिस्तत्पाा गंतुमशक्नुवन् सुखासनवाहकरूपं विधाय तद्गृहद्वारे ॥१६॥
स्थितः, यदा स सुखासनमारुह्य राजनवनप्रति चलितस्तदा वृष्वादिसूरिरेकस्य यान वाहकस्य स्थाने लमः, वृछत्वान्मंदं मंदं चलतिस्म. तदा सिहसेनाचार्यः प्राह-~रिजाररावांतः । स्कंधः किं तव बाधति ॥ श्ह बाधतीति यात्मनेपदस्थाने परस्मैपदमित्यपशब्दो गर्वेण तेन न झातः, ततो गुरुन्निरुक्तं-न तथा बाधते स्कंधो । य था बाघति बाधते ॥ इति श्रुत्वा स चमत्कृतः कोऽयमिति ? ततो वृष्वादिगुरुं झात्वा सद्यः सुखसनादुत्तीर्य पादयोः पतितः, दम्यतां ममापराव इति पुनः पुनः प्रोवाच, ततो गुरुचिः पुनः प्रतिबोध्य संघसमदा मिथादुष्कृतदानपूर्वकं गबमध्ये गृहीतः, तत. | श्व सिम्सेनदिवाकराश्चिरकालं वीरतीर्थप्रजावनां कृत्वा प्रांते सन्नतिन्नाजो जाताः, ३
For Private and Personal Use Only