________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१५॥
आत्म- | द्विधा नवनादादी तेजःपुंजः प्रसृतः, ततो धरणेंद्रसहिता श्रीपार्श्वनायमूर्तिः पार्व
व. तदाचार्यः स्तोत्रं पूर्णीकृत्य जगौ, अयं हि श्रीपार्श्वनायः पूर्वमत्रैवअवंतीसुकुमालसुतेन महाकालान्निधानतो लोके प्रसिहं स्वपितुर्नलिनीगुल्मविमानगमनका.
योत्सर्गस्थाने नव्यं प्रासादं कारयित्वा प्रतिष्ठापितः, ततः कियत्यपि काले गते मि| थ्यादृष्टिनिस्तमाबादितं कृत्वा रुद्रलिंगं स्थापितं, अधुना मत्स्तुत्या तत्स्फुटितं, श्रीपाविदेवश्च प्रकटीनृतः, एतच्चूवणादिव.मराजस्य चेतसि चमत्कारगर्नितः प्रमोदः समु.
त्पन्नः, इहैव च राझो जिनोक्ततत्वरुचिरूपोत्तमसम्यक्त्वरत्नप्राप्तिरजूत. ततो राजा श्री| पार्श्वनाथपासादमाश्रित्य पूजादिव्ययार्थ शतं ग्रामान ददौ, पुनराचार्यसमीपे सम्य.
क्त्वमंगीचकार. जैनश्रावकश्च जातः, ततः सिब्सेनाचार्यैस्तदनुवर्तिनोऽन्येऽपि अष्टा| दश राजानः प्रतिबोधिताः, ततस्तस्य गुणगणरंजितेन विक्रमराजेन सुखासनं दतं, तत्राधिरूढः प्रत्यहं स राजन्नवनं प्रयाति, ततो वृघ्वादिगुरुणा श्रुतं चिंतितं च सिर
For Private and Personal Use Only