________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥११॥
घाम- अथान्यदा सूरिर्महाकालप्रसादे गत्वा शिवपिंमिकोपरि पादा कृत्वा सुप्तः, तत्पू. भयोधः
जकादिवहुलोकैरुत्थापितोऽपि नोत्थितः, तदा लोकैर्गत्वा राजा विज्ञप्तः, स्वामिन् कश्चिभिक्षुरागय शिवपिंमिकोपरि पादा कृत्वा सुप्तोऽस्ति, नत्थापितोऽपि नोत्तिष्टति, राझोक्तं निहत्य दूरीक्रियता. ततो राज्ञ आदेशात्ते कशादिप्रहारैस्तं ताडयंतिस्म. ते प्र. हाराश्चांतःपुरे राझीनां शरीरे लगतिस्म. कोलाहतो जातः, राजापि सविस्मयः स. खेदश्च सन् किं जातमिति पृडतिस्म. केनाप्युक्तं स्वामिन् कश्चिद्भिर्महाकालपासादे ताड्यते, तत्प्रहारा अत्रांतःपुरे लगति, तदा राजा स्वयं महाकालपासादे गतः, याचा या दृष्ट उपलदितश्च. पृष्टं च किमेतत् ? महादेव शिरसि कथं पादा स्थापिता ? म हादेवस्तु महान् देवः स्तवनाहः आचार्यैरुक्तं महादेवस्तु अन्य एवास्ति, यो महा| देवोऽस्ति तस्य स्तुतिमहं करिष्याम्येव, श्रूयतां सावधानतयेत्युक्त्वा कल्याणमंदिरस्तोत्रं तेन कर्तुमारेने. एकादशे काव्ये क्रियमाणे नूकंपानंतरं धूमनिर्गमे लिंगस्य |
For Private and Personal Use Only