________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | विष्टः, मनसि चिंतितवांश्च पूर्वस्या दिशो राज्यमस्मै दत्तमिति. ततः सूरिः सन्मुखीप्रबोधः
न्य द्वितीयं श्लोकमपठत्-अपूर्वेयं धनुर्विद्या । नवता शिदिता कुतः ॥ मार्गणौघः
समन्येति । गुणो याति दिगंतरं ॥ १॥ ततो नृपः पश्चिमानिमुखो जुत्वा नपविष्टः, ॥१३॥
तदा पुनः मूरिणाभिमुखीनुय तृतीयः श्लोकोऽपावि-सरस्वती स्थिता वक्त्रे । लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् । येन देशांतरं गता ॥ १ ॥ ततो नृप न. त्तरानिमुखो भूत्वा स्थितः, तदा पुनः सूरिणा सन्मुखी नूय चतुर्थः श्लोकोऽपाधिसर्वदा सर्वदोऽसीति । मिथ्या संस्तूयसे बुधैः ॥ नारयो लेभिरे पृष्टं । न वदः पर योषितः ॥ १ ॥ ततस्तुष्टो नृपः सद्यः सिंहासनाउबाय चतसृणामपि दिशां राज्यं सू. रये ददौ, तदा सूरिणा प्रोचे मम राज्येन किमपि कार्य न, नृपेणोचे तर्हि यूयं किं याचवे ? सूरिणोक्तं यदाहमागबगमि तदा ममोपदेशः श्रोतव्यः, राझोक्तमेवं प्रमा| णमस्तु, ततः सिघसेनाचार्यः स्वस्थानं गतः ॥
For Private and Personal Use Only