SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राधः बात्म-तर्गबंतं सिघसेनाचार्य विलोक्य पृष्टं के यूयमिति ? आचार्यैरुक्तं वयं सर्वज्ञपुत्राः । ततो राझा मनस्येव नमस्कारे कृते आचार्हस्तमू/कृत्य नचैःस्वरेण धर्मलाभो दत्तस्तदा राझोक्तं कस्मै धर्मलानो दीयते? प्राचार्या आहुः येनास्मन्यं नमस्कारः ॥१२॥ कृतस्तस्मै धर्मलाभः, यतो हृष्टो राजा भवद्भिः स्वचरणैर्मदीयं सभास्थानं पवित्रीकर्त व्यमित्युक्त्वा स्वस्थानं जगाम. अथैकदा श्रीसिघसेनाचार्यः श्रीविक्रमनृपस्य नवीनं श्लोकचतुष्टयं कृत्वा राजदारे गतः प्रतिहारमुखेनेत्यवदत्-दिदृकुर्भिकरायातो । द्वारे तिष्टति वारितः ।। हस्तन्यस्तचतुःश्लोको। यद्दागबतु गवतु ॥१॥ राझोक्तं-दीयतां दश लदाणि । शासनानि चतुर्दश ।। हस्तन्यस्तचतुःश्लोको । यहागबतु गबतु ॥२॥ ततः स नृपसमीपं गतः, तत्र श्रीविक्रमः पूर्वदिशाभिमुखः सिंहासने नपविष्टोऽनृत्, तदा सरिः श्लोकमेकमपठत्-अाहते तव निःस्वाने । स्फुटिते वैरिहृद्घटे || गलिते तप्रियानेत्रे । राजश्चित्रमिदं महत् ॥ १॥ इति श्रुत्वा राजा ददिणानिमुखीयोप For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy