________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ १२१ ॥
यात्म | तस्य दृस्य श्रावणार्थ ' णमो अरिहंताण' मित्यादिपाठस्थाने 'नमोऽर्हत्सिद्याचार्योपाध्याय सर्वसाधुन्यः' इति चतुर्दशपूर्वाणामादिस्थितं संस्कृत वाक्यमुक्तवान् पुनः स एकदा गुरून् जगाद यः सर्वसिद्धांतः प्राकृतमयोऽस्ति तं सर्वं संस्कृतं करोमि . गुरुनिरुक्तं - बालस्त्रीमंदमूर्खाणां । नृणां चारिवकांक्षिणां ॥ अनुग्रहाय तत्वज्ञैः । सि | कांतः प्राकृतः कृतः ॥ १ ॥ यत एवं जल्पतस्तव महाप्रायश्चित्तं लममियुक्त्वा स गयादिः कृतः, ततः संवेनागत्य विज्ञप्तिः कृता, स्वामिन्नयं महाकवित्वादिगुणसंपन्नत्वात्मवचनस्य प्रभावकोऽस्ति, तो गबाहिर्न कार्यः, एवमत्याग्रहे क्रियमाणे गुरुजिरुक्तं, यदि द्रव्यतो मुनिवेषं त्यक्त्वा वेषांवरे तिष्टन् जावतो मुनिस्वरूपमत्यजन् विविधतपांसि कृत्वा प्रांतेऽष्टादश नृपान् प्रतिबोध्यायं जैनान् करिष्यति, नवीनं तीर्थं चैकं प्राङकरिष्यति तदा तंग मध्ये लास्यामो नान्यथेति ततो गुरुवचनमंगीकृत्य स यथो तरीत्या विचरन् उज्जयिनीं गतस्तत्रैकदा श्ववाहनार्थं गता श्रीविक्रमनृपेण रथ्यां
For Private and Personal Use Only