________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रः
साम-लितः, तत्रांतरामार्गे श्रीवृध्वादिसूरिगुरखो मिलिताः, तदात्र यो यस्मात्पराजयं प्राप्स्य
ति स तबिष्यो अविष्यतीति पणं विधाय तत्र पार्श्वस्थान गोपानेव सादिणः कृत्वा प्राचार्यः सह वादं क स्वयं संस्कृतवाण्या पूर्वपदमग्रहीत. तत् श्रुत्वा गोपैरुक्तं ए तदाण्यामस्माधिन किमप्यवबुध्यते, अतोऽयं तु न किंचिकानाति. ततोऽवसरझा गु. खो रजोहरण कटिपदेशे निबध्य चप्पटिकां दत्वा नृत्यं कुर्वाणा इत्थमवदन-नव चोरीय नवि मास्थिय । परदारागमण निवारिय॥ श्रोड थोडश दाय। सगि मटामट जाय॥ १ ॥ अन्यच्च-कालने कांवल अरुनी न गइ जरियन दी. वम थट्ट ।। ए बड पडियन नीले जाड । अवर किसुन सग्गि निलाडि ॥२॥ तत एतादृशीं वाणी निशम्य हृटैगपिरुक्तं जितमनेन, ततो वृघ्वादिगुखो राजसमा
यां गत्वा तत्रापि वारेन तं निर्जिय वशिष्यं कृतवतः, कुमुदचंड इति नाम च द. | त्तवंतः, सूरिपदप्राप्ता पुनः सिठसेनदिवाकर इति नाम ददुः, स चैकदा वादार्थमाग
For Private and Personal Use Only