________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
||११||
प्रवोधः
आत्म- | णां पार्श्वे प्रव्रज्यां जगृहु:, तेन्यश्च तापससाधुन्यो ब्रह्मद्दीपिकाशाखा श्रुतविश्रुता जाता. अथ श्रीप्रार्यसमित सूरय एवं प्रचंमपाखंडिमत खंडनेन नूयसीं जिनमतप्रभावनां विधाय परमजिनधर्मानुरतनव्यजनमनांसि प्रमोदमेडुराणि कृत्वान्यत्र विहृतवंतः, ते श्रावका यपि विविधधर्मक्रियानिर्जिनशासनोन्नतिं कुर्वाणाः सुखेन गृदधर्म प्रपाब्य क्रमेण गतेर्भाजनं जाताः, श्यार्यसमितसूवृित्तांतः अयं सिद्धो नाम सप्तमः प्र नावको शेयः ॥ ७ ॥ तया कवते नववचनरचनाविराजितश्रोतृजनमनःप्रमोदसमुत्पादक विविधापाविषितहृद्य गद्यपद्यप्रबंधैर्वर्णनं करोतीति कविः प्रयं हि सद्भूतधर्मवृद्व्य प्रवचनप्रज्ञावनार्थं च शोजनवचनरचना निर्नृपाद्युत्तम जनप्रतिबोधकः सिद्धदिवाकरादिवत् प्रष्टमः प्रभावको बोधव्यः, सिद्धसेनवृत्तांतस्त्वयं
Acharya Shri Kailassagarsuri Gyanmandir
उज्जयिन्यां नगयी विक्रमादित्यनामा राजा, तस्य पुरोधसः पुत्रो देवसिकाकु दिसमुद्रवः सर्वविद्याविशारदो मुकुंदनामा ब्राह्मणोऽन्यदा वादार्थ भृगुकनपुरंप्रति च
For Private and Personal Use Only