________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-ति सिघसेनवृत्तांतः॥ श्रयं कवि माष्टमः प्रनावकोऽवसेयः ॥ ७ ॥ एते प्रवचन्या| दयो अष्टा प्रजावयंति स्वतः प्रकाशकवनावमेव प्रवचनं देशकालादियोग्यतया सा.
हाय्यकरणात्प्रकाशयंतीति प्रभावकाः कथिताः, एतेषां च क्रिया प्रजावना, सा च सम्य॥१७॥
क्तवं निर्मलीकरोतीति. प्रकारांतरेणापि अष्टा प्रभावका नक्ताः संति, तथाहि-अश्से। सद्वि १ धम्मकहि २ । वा ३ आयरिय ४ खबग ५ नेमित्ती ६॥ विज्जाय ७ रा.
यगण-संमया य जतित्थं पन्नावंति ॥ १॥ स्फुटार्थेयं गाया, न वरं अतिशेषा अवधिमनःपर्यायझानामोषध्यादयोऽतिशयास्ते ऋर्यिस्यासी अतिशेषर्षिः, दपकस्तपस्वी, राजसंमता नृपवल्लभाः, गणसंमता महाजनादिबहुमताः, इति प्रभावकाष्टकं व्या ख्यातं, अथ नूषणपंचकं व्याख्यायते
जिनेत्यादि-तवाद्यं जूषणं जिनशासने बहदर्शनविषये कौशलं निपुणत्वं, त| च सम्यक्त्वं जूषयतीत्यतः सम्यग्दृष्टिभिर्विशेषतस्तदुपार्जने यतितव्यं, यतोऽर्हदर्शने
For Private and Personal Use Only