________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
हात्म- | कुशलः पुमान् व्यदेवकालावाद्यनुसारेण नानाप्रकारैरुपायैरझमपि परं सुखेनैव
प्रतिबोधयति, यथा कमलप्रतिबोधको गुणाकरः सूरिः, तत्कथा चेयं-एकस्मिन्नगरे
| एको धनमाना श्रेष्टी परमश्रावको धनवान बुद्धिमान सर्वजनमान्यो वसति. तस्य च ॥१शना
पुत्रः कमलनामा, स च कलावानपि धर्मे तत्वविचारे चारुचिमान, पिता यदा कंचि. तत्वविचारं शिदयति तदा जत्थाय व्रजति, ततः श्रेष्टी केनापि प्रकारेण तं बोधयितुमसमर्थः सन् चिंतयतिस्म, यदि कोऽप्याचार्योऽत्र समायाति तर्हि वरं यतस्तत्सेवनादस्य धर्मप्राप्तिः स्यादिति. अथैकदा कश्चिदाचार्यस्तनगरसमीपवने समवसृतस्तदा न गरलोकैः सह धनश्रेष्टी वंदनार्थ गतः, गुरुभिर्धर्मोपदेशो दत्तस्ततो देशनांते सर्वे लोकाः स्वस्थानं गतास्तदा धनश्रेष्टी आचार्यप्रत्येवं विझपयतिस्म, स्वामिन्मत्पुत्रः क मलनामा अत्यंतं धर्मविचारे अझोऽस्ति, स च गीतार्येर्भवद्भिः कथंचिबोधनीयः, प्र. तिपन्नं चाचार्यैस्तवः, ततः श्रेष्ट्यपि गृहमागय पुत्रमुक्तवान् . अहो अद्य गीतार्थी
For Private and Personal Use Only