________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१
॥
आत्म-| गुरखो वने समायाताः संति, त्वया तत्र गत्वा तहचः श्रोतव्यमिति पित्रा प्रेरतिः कजो मलोऽपि तत्र गत्वा अधोदृष्टिरेव गुरुपुरतो न्यषीदत्. प्राचार्यश्च सप्तनययुक्तंद्रव्यगु
णपर्यायविचारगर्निता देशना दत्ता, ततो देशनांते याचार्यैः पृष्टं नो नद्र श्यत्यां वेलायां त्वया किमप्यवबुलं ? कमलेनोक्तं किंचित्त्ववबुद्धं, पुनराचार्यैः पृष्टं किं ज्ञातं? सोऽवादीत् एतन्निकटवार्तवदरीवृदामूने स्थितबिलान्मकोटका अष्टोत्तरशतं निर्गता अ। न्यत्र बिले च प्रविष्टाः, एतद् शातं. पुनराचार्योऽजाणीत् अरे! अस्मदुक्तं किमपि
झातं ? तेनोक्तं न हि. ततोऽयोग्योऽयमिति विचिंत्याचार्या मौनमाधाय तस्थुः, कमलश्वोडाय स्वगृहं गतः ॥ ततो द्वितीयदिने वंदनार्थमागतस्य तत्पितुरेतच्चेष्टितं नि: वेद्याचार्या अन्यत्र विजहुः । अथैकदा अन्ये याचार्यास्तत्रैव वने समवसृतास्तदागमनं श्रुत्वा श्रेष्टिना तत्रागत्य प्राक्तनवृत्तांतमुक्त्वा पुनः पुत्रबोधार्थ पूर्वोक्तरीत्यैव वि. | झप्तिः कृता, तैरप्युक्तं वरं, युष्म पुत्रोऽत्र प्रेषणीयः, नोस्त्वया गुरूणां पुरतोऽधोदृष्ट्या
For Private and Personal Use Only