________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | न स्थातव्यं, गुरुसंमुखमेवावलोकनीयं, तेषु वदत्सूपयोगो देय इति शिक्षणीयश्च.
ततः श्रेष्टिनाचायर्वचनं प्रतिपद्य गृहमागत्य च पुत्रस्तयैव शिदितो मुक्तश्च तदंतिके.
सोऽपि तत्र गत्वा गुरूणां मुखमालोकयन्नुपविष्टः, गुरुभिरुक्तं भो कमल ! किंचित्त॥३०॥
त्वस्वरूपमपि जानामि ? स प्राह तत्वत्रयं जाने, मनोजीष्टमशनं पानं शयनं च, पुनराचार्विहस्योक्तं श्यं तु ग्राम्यवाक्, परं यद् ज्ञेयं यच्च हेयं यच्चोपादेयं तदपि किंचिज्जानासि ? कमलेनोक्तं तत्तु न जानामि. यूयमेव बन ? अहं श्रोष्यामि. अया चार्यास्तं प्रतिबोधयितुं घटीयंयावत् तत्वनिर्णयात्मिकां देशनां दत्वा निवृत्ताः, कम लंप्रति पप्रब किं तत्वं त्वयावबुधमिति ? कमल श्राहम जो गुखः! युष्मासु वदत्सु जवदीया कृकाटिका अष्टोत्तरशतवारान अपनपरि च परिस्फुरती मयोपलब्धा, अन्यत्तु जावदुक्तं नवंत एव जानंति, इति तउक्तं श्रुत्वा खिन्ना प्राचार्या अहोंघस्य दर्पपदशनं कारितमिति विखिद्य श्रेष्टिने नच्चेष्टितं निवेद्य चान्यत्र विजद्दः ।।
For Private and Personal Use Only