________________
Shri Mahavir Jain Aradhana Kendra
ग्रात्म
प्रबोधः
।। १३१ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पथैकदा व्यक्षेत्र कालनावाद्यनुसारेण परप्रतिबोधन कुशला अन्ये याचार्या - स्तत्रागताः, नागरिकास्तथैव तानपि वंदितुं गताः, देशनांते च धनश्रेष्टी गुरुंप्रत्युवाच स्वामिन मत्पुत्रो धर्मविचारेऽत्यंतमज्ञोऽस्ति, पूर्वमागतान्यामाचार्याभ्यां भृशं बोधितोऽपि न बुद्ध:, पूर्वमनेन मत्कोटकगणना कृता, पश्राच्च काटिकापरिस्फुरणगणना कृता. ततः केनाप्युपायेन वद्भियं प्रतिबोध्यो येनास्य मिथ्यात्वतमोध्वंसक सम्यक्त्व रत्नावाप्तिः स्यात्. जवतां च महान खानः संपद्येतेति, तदा याचार्या ऊचुः युष्मपुत्रस्य लौकिकव्यवहारे प्रज्ञा वर्त्तते न वा ? श्रेष्टयवोचत् यं हि धर्मविचारं विनान्यत्र निपुणोऽस्ति तदाचार्यैरुक्तं तर्हि त्र्यं सुबोधोऽस्ति; व्यवसरेऽव प्रेपणीयः, तदनंतरं श्रेष्टी तत उच्चाय स्वगृहं गत्वा पुत्रसमदामाचार्यगुणानकथयत्, हो याचार्यास्त्रिकालदर्शिनः सर्वेषां सुखदुःखप्रवृत्तिं वदंति, हे पुत्र त्वयापि पृष्टव्यास्ततः प्रति पन्नं कमलेन पितृवचनं. व्यासरे स तत्र गत्वा तांश्च नत्वोपाविशत् याचार्याचैत
For Private and Personal Use Only