________________
Shri Mahavir Jain Aradhana Kendra
यात्म | तया निगदितोऽस्ति .
प्रबोधः
॥ ९४० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स च धर्मार्थभिः स्वयमेव समदृष्ट्या विचारणीयस्तथा व्यवहारसूत्रे - ' जहेव सम्मं जाविया पासिज्जा तवयालोइज्जा ' इत्यादिपाठे चैत्यसादिकालोचना प्रोक्ता स्ति. इत्येवं कियत्यागमवचनानि दर्श्यते ! बहुष्वागमेषु स्थापनाद्यधिकारस्य विद्यमानत्वादिति यत्तु तैरुक्तं द्वात्रिंशदेवागमाः प्रमाणं, महानिशीथादयस्तु तद्वाह्यत्वादप्रमाणमिति. तत्रैवं वक्तव्यं, नंदीसृत्रे सादादुक्तानागमानुवाप्य यद्भवद्भिर्वात्रिंशदेवा गमाः प्रमाणीक्रियं तत्कस्याज्ञया ? न च तथाविधोत्कृष्टज्ञानेनेति वाच्यं इद क्षेत्रेऽधुना तादृगृज्ञानस्यासंभवात्.
किंच इदकाले श्रीवीखाचां परम विश्राम नूतैस्तत्परंपरायां समुद्भूतैस्तदाज्ञयैव सांप्रतकालिकसर्वसिद्धांत लेखकारिजिर्महोपकारिनिः श्रीदेवर्द्विगणिक्षमाश्रमणैः सर्वसाधुसम्मतया ये सिद्धांताः पुस्तकेष्वारोपितास्तानुखापयतां भवतां स्पष्टमेव जिनाझावि -
For Private and Personal Use Only