________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
।। ५४१ ॥
यात्म | राधकत्वमायातमिति यन्यच्च व्यागमे प्रमाणीकृतानां नियुक्तिचूर्णेजाष्यवृत्तीनामप्युछापनाद्भवद्भिर्जिनाका विराधिता, तथा च भगवती सूत्रे (२५) शतके द्वितीयोद्देशे
प्रबोधः
हो ख पढो । बीज निज्जुत्तिमीसित नणि ॥ तन य निरविसेसो | एसविदो दो जोगो ॥ १ ॥ इति यत्पुनस्तैरुक्तं वयं सूत्रानुसारेणार्थप्ररूपणां कुर्मः, किं नियुक्त्यादिभिः प्रयोजनमिति, तत्रोच्यते - पतीवायुक्तमेतत्, यतः सूत्रस्यातिगंजीराशयत्वेन निर्युक्तम्यादिपरिज्ञानं विना उपदेशदाष्टृणां नयनिक्षेपद्रव्यगुणपर्याय कालसिंग वचननामधातुस्त्ररोदरपरिज्ञानात्प्रतिपदं मृषावादादिदोषाः संजवंति यदुक्तं प्रश्नव्याकरणसूत्रे द्वितीयसंवरद्वारे - के रिसयं पुलाइ सच्चं नु नासियवं जं तं दवहिं पावेहिं य गुणेहिं कम्मेहिं बहुविहेहिं सापेहिं यागमेहिं य नाम काय -
वसग्गत िसमास संधि पद हेतु जोगिय श्रवणादि किरिया विहाराधानसरवित्तिवणजुत्तंतिकलं दसविहंपि सच्चं जद जाणियं तद य कम्मुणा होइ दुवा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only