________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| लसविहा य होइनाया वयणंपि अहोइसोलसविहं एवमरिहंतमाणन्नायं समकियं सं
जएणं कालंमि अवत्तवं इत्यादि. ततश्च किं बहूक्तेन ? वस्तुगत्या इष्टमिथ्यात्वपिशा
चग्रस्तत्वात्ते कुदृष्टिनः स्वगृहीतासत्पदपुष्ट्यर्थ बहुधा यथेलमुत्सूत्रप्ररूपणां कुर्वाणा लो. ॥५४॥
के नावसाधूपमां च बित्राणा आत्मनः परांश्च महामंदबुद्धीन जंतून थपारसंसारपारावारे निमज्जयंति, ये किला संसारगीरवो नव्यजीवा भवेयुस्तैः स्वगुणानां कुशलमिबद्भिर्बकवद्राह्यक्रियापराणां परमाऽशानिनां तेषां महानिह्नवानां सर्वया परिचयो न कर्तव्यः सद्भूतसम्यक्त्वरत्नमालिन्यापत्तेः, येषां तु मनसि शंका नवेत्तैः सिघांतोक्ता. नेकांतमार्गमनुसृत्य तेषां परीक्षणं कर्तव्यं, न पुनर्वाह्यक्रियामात्रेऽनुरक्तै व्यं. बाह्यक्रियायारतु इतोऽप्यधिकाया अपि संसारे पर्यनिरणव्यैरप्यनंतशो विहितत्वादिति.किच आगमेऽपि सद्ज्ञानापेदया क्रियाया गौणताऽनिहितास्ति, तथा च व्याख्या अ. ष्टमशतस्य दशमोद्दशकस्थं सूत्रं
For Private and Personal Use Only