________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- मया चत्तारि पुरिसजाया पन्नत्ता, तबणं जे से पढमे पुरिसजाते से णं पुरिसे पो सीलवं असुतवं ऊवरतेयविलाय धम्मे एसणं गोयमा मए पुरिसे देसाराहए पन्न
ते, तब एंजे से दोच्चे पुरिसजाते से णं पुरिसे असीलवं सुतवं थाणुचरते विणा॥५४३॥
यधम्मे, एसणं गोयमा मए पुरिसे देसविराहए पमत्ते, तब णं जे से तच्चे पुरिसजाते तेणं पुरिसे सीलवं सुतवं नवरते विलायधम्मे एसणं गोयमा मए पुरिसे स. वाराहए पणते, तब णं जे से चनले पुरिसजाए तेसेणं पुरिसे असीलवं असुतवं अणुवरते अविष्मातधम्मे एसणं गोयमा मए पुरिसे सबविराहए पामते इति. ननु स्थानांगसूत्रे जमालिप्रभृतयः सप्तैव निवाः प्रोक्ताः संति, तेषु चैषामनंतरजूतत्वात्कथं निह्नवत्वमुपपद्यते इति चेदुच्यते-'मगानेयाश्यं सुच्चा बहवे परिजस्स' इत्या.
युत्तराध्ययनवचनप्रामाण्यादिगंबरा दिवदेतेषामपि निह्नवत्वं युक्तमेव. यत्तु स्थानांगसू. | त्रे एषां ग्रहणं न कृतं तत्रैवं संभाव्यते, तस्मिन सूत्रे हि लघुनिह्नवाः संगृहीताः सं.
For Private and Personal Use Only