________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | पश्चिमं प्रहरार्ध तु प्रत्यूषमीति निगद्यते.
अत एव रात्रिस्त्रियामेति लोके प्रसिघास्ति. तदपेदया चेदानी निशामुखे यनोज
नं तन्निशागोजनं न भवेत् . तदेवं पितुर्वाण्या जिन्नः क्रुधाच विह्वलीकृतो हंसः केश॥३६॥
वसोन्मुखं दृष्ट्वान . तदा केशवो ज्येष्टनातरं कातरी नृतं विजाव्य स्वयं निश्चलचित्तः सन् जनकंप्रति जगाद हे तात यत्कार्य तव सुखं करोति तदहं करोमि, परं यन्मे पातकं तत्किं ते सुखाय गवति ? तथा यऊनन्यादिवात्सल्यं तधर्मकर्मणः शव्यमस्ति, यतः सर्वोऽपि लोकः स्वकर्मफलं चुनक्ति,अतः कः कस्यार्थेऽघं कुरुतात्? तयायत्रियामास्वरूपमुक्तं तदपि कथनमात्रमस्ति, तत्वतस्तु दिवसस्य मुखे अंते च यो मुहूर्तः सोऽपि रात्रिसमीपवर्तित्वाद्रातितुल्य एव, अतस्तत्रापि सुधीचिन नोक्तव्यं, सां. प्रतं तु निशवास्ति, तस्मात् हे तात एतत्कार्यमाश्रित्य जवताहं वारंवारं न वाच्यः, त. दैवं तदचो निशम्य यशोधनः कुपितः सन् केशवंप्रति प्रोचे, अरे दुर्विनीत यदि म
For Private and Personal Use Only