________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः | माणौतो
यात्म-) ततोहितीयेऽप्यह्नि निशिगृहमागतौ तावजुक्त्वैव शयनं चक्रतुः च पित्रा व्यापार कार्य- |
| माणौ तौ नोजनं विनैव पंचरात्री तवंती, षष्टे दिवसे च निरंजसमये तो गृहमा
नीय कुटिलमतिर्यशोधनः श्लदणं वच नवाच. ॥३६७॥
हे वत्सो यत्कार्य मम सौख्यदं स्यात्तदेव जवतोरिष्टमिति प्रतीति मनसि दधानोऽहं यत्किंचिद्रवीमि तक्रियेतो. गवतोर्निशागोजनत्यागस्तु मया निश्चितं न झातो. न्यथैतादृशे क्लेशकारिणि कार्ये कथं जवनियोजनं कुर्या ? श्यंति दिनानि यावद्भव. द्भयां चोजनेऽकृते सति जवऊनन्यापि न जुक्तं, तेनास्या अद्य षष्टोपवासनवनात् श्यं पाण्मासिकी युवयोगिनी स्तन्यमलजमानाऽतिम्लानगात्रा जातास्ति. अद्यास्या बाला या गात्रे म्लानिं वीक्ष्य कारणं पृचतो मम नवदनोजनपूर्व सर्व वृत्तांतं नवज्जननी जगाद, तस्मात् हे.कृपाबू अस्यां बालायामनुकंपां विचार्य युवान्यां जुज्यतां? यथा युवयोमर्मातापि संप्रति भुक्त. किंच निशायाः प्रथम प्रहराई पंडितैः प्रदोष नच्यते, .
For Private and Personal Use Only