________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
प्रबोधः
॥३६६॥
ततो चतुराझावशात् रंना पश्चादागत्य तौप्रत्येवमवदत, जो पुत्रौ सांप्रतं पक्वानादिवस्तु न विद्यतेऽतो रात्रो पित्रा सहैव युवान्यां गोजन कार्य, यतः कुलीनाः पु. त्रास्त एव ये किल पितृमार्गानुगामिनः स्युरिति. तदा तो सद् हसित्वा पोचतुः हे मातः सुपुत्रैः पितुः सन्मार्गः सेव्यते, परं कूपे पततः पितुः किमनुगमनं क्रियते ? इति पुत्रवचः श्रुत्वा तयोक्तं यद्भवतयां रोचते तत्कुरुत परं सांप्रतं तु युवयोगोंजनं न मिलिष्यतीति. ततस्तौ मौनं कृत्वा बहिर्जग्मतुः, तदा स श्रेष्टी मिथ्याष्टित्वात् तत्पु. लवचसातिब्रुधः सन् रंगाप्रत्यत्यर्थमिडमुवाच त्वया रजन्यामेवान्यां जोजनं देयं, पर दिवसे तु सर्वथा न देयमिति. रात्रौ गृहमागतो तौजनन्याऽन्यर्थितावपि धैर्यतया त. दानी नोजनं न चक्रतुः. द्वितीयदिवसे तु तेन महाशन श्रेष्टिनातौ सरलचित्तौ पुत्री तादृशे महति क्रयविक्रयव्यापारे नियुक्तौ यत्कुर्वतोस्तयोः सर्वोऽपि दिवसो पूर्णो जातः परं स व्यापारो न निष्टां प्राप्तः.
For Private and Personal Use Only