________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | तौ हावपि भ्रातरौ गुरुं सादीकृत्य प्रमोदादात्रिनोजनत्यागं चक्रतुः, ततो गुरूं नत्वा स्वगृ.
| हमागत्य मध्याह्ने भोजनं कृत्वा तावापणादिषु वाणिज्यादिकार्य विधाय घटिकादयमिते
दिवसेऽवशेषे सति पुनर्गृहमागत्य मातुः समीपं वैकालिकमयाचत्तां, तदा मात्रा ज. ॥३६५ णितं हे वत्सी सांप्रतं जोज्यं किमपि नास्ति रात्री तद्भविष्यति, यतो घटिकाचतुष्टयं
| यावत्प्रतीक्षतां. एतन्मातृवचः श्रुत्वा तावूचतुः हे मातर्नवदुक्तं तत्सत्यं परमावान्यां तु
रात्रिभोजनस्य त्यागः कृतोऽस्ति, अतोऽधुनैव किमपि भोज्यं देहि ? तदा गृहगनस्थितेन यशोधनेनेदं तयोर्वचनं श्रुत्वा सक्रोधं चिंतितं केनापि धूर्त्त नैती मत्सुतौ नि श्चितं विप्रतास्तिौ दृश्यते, अन्यया कुलकमायातं रात्रिनोजनं कथं त्यजेता! ततोऽह तौ मेदिदि नैव॒नुदात्तौ कृत्वा रात्रिनोजनत्यागकदाग्रहं यदि त्याजयामि तदा वरमिति विचिंत्य स तदैव स्थालग्रहणार्थ गर्नगृहमागतां रंनांप्रति प्रबन्नमुक्तवान त्वया मदझां विना सुतान्यां जोजनं न देयमिति.
For Private and Personal Use Only