________________
Shri Mahavir Jain Aradhana Kendra
1130911
www.kobatirth.org
प्रबोधः
आत्म- दानं तं विप्रं प्रत्याकृत्यादिना महादारिद्र्याजितं विज्ञायानुकंपापूरितहृदयेन राज्ञा प्रोक्तं जो विप्र सूर्यास्तगमनादवग् यदृच्छया मांडागाराद्द्द्रव्यं गृहीला त्वं स्वगृदं पूरय ? ममाज्ञास्ति इत्युक्त्वा तत्प्रवृत्तिसूचिकं स्वनामांकितं पत्रं लेखयित्वा तस्मै द त्तं, सोऽपि हृष्टः सन् तत्पत्रं गृहीत्वा स्वगृहमागत्य स्वपत्न्यै सर्वमपि वृत्तांतं निवेदितवान् तदा पत्न्या गणितं स्वामिंस्तत्र गत्वा तावद्द्रव्यमानय ? पत्रार्थे विलंब मा कार्षीः, श्रेयांस बहुविज्ञानीत्यायुक्तत्वात् तावद्द्रव्यमानय ? तदा स प्रोचे शतं वि दाय गोक्तव्यमिति' नीतिवचनं विद्यते, तो गोजनं कृत्वा स्थिरचित्तो नृत्वा पचाद्रव्यार्थं यास्यामि ततस्तया प्रातिवेश्मिक गृहाच्चूर्णादि समानीय सद्योऽनपाकं निपाद्य तस्मै गोजनं कारयित्वा पुनः प्रोक्तं स्वामिन्नय शीघ्रं तत्र गत्वा स्वकार्ये साथय? तदा स प्रोचे क्त्वा शतपदं गछेद्यदि शय्या न लभ्यते ' इति शास्त्रे उक्त वात् दणं शयित्वा पचाद्यास्यामीत्युक्त्वा सुप्तः परं दरिद्रस्य प्रायो निद्रा वही नवति,
•
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only