________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | अतः स बहुनिया व्याप्तः सन् तया सुप्तो यथा बहुभिः कराडोटनबूननादिक्रियाणिः प्रबोधः
स्त्रिया सद्यः प्रबोध्यमानोऽपि तृतीयपहारे कष्टेन प्रबुद्धः, ततः पुनर्भार्या प्रेरितः स
विप्रो गृहानिःसृय चतुष्पयमार्गेण गबन्नंतराले नाटकं जायमानं विलोक्य चिंतयति॥३ ॥
स्म. अद्यापि दिनं बहु विद्यतेऽतो नाट्यं दृष्ट्वा पश्चात्सद्यो द्रव्यमानेष्यामि, इति विचिं त्य नाटकं पूर्ण वीदयाग्रे व्रजन मार्गमध्ये स्थाने स्थाने कोतुकानि विलोकयन् दिवसंच गवतमजानन सूर्यास्तगमनसमये नृपांडा गारसमीपं प्राप्तः, नत्र च सूर्यास्ता मनानांडागारदारे तालकं दवा स्व ग्रहं गत जांडा गारिणति स विपत पत्रं दर्शित वान् . तेन च पत्रं दृष्ट्वा प्रोक्तं जो वित्र नृपोक्त नियमस्य पूर्णांजवनादय त्वं किमपि न प्राप्स्यमि. अतः स्वगृहं गब ? ततः म प्रमादरशानमत्राप्य हस्ती घर्षरन् पश्चात्तापं कुर्वन् ततो व्यावृय स्वगृहमागानः प्राग्वदरिड एव च स्थितः. अयं चला. किकदृष्टांतः प्रोक्तः, अयामापर्यंतपनयः कार्यः, तथाहि
For Private and Personal Use Only