________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म- | नं जगाम. अायुःदये च अरुणानविमाने देवत्वेनोत्पन्नो महाविदेहे वसेत्स्यति. ॥
| इति मदुकश्रावृत्तांतः ॥ अथैवंविधं श्रावकत्वमवाप्य तत्पालनाय सर्वया प्रमादप
रित्यागो विधेय इति दर्शाते-निशम्य विप्रोपनयं सुधीभिः । प्रमादिसंगोऽपि न MROEM कार्य एव ।। श्होत्तरत्रापि समृधिहेता । महोज्ज्वलेऽस्मिन्निजधर्मकार्ये ।। 69 | व्या
ख्या-सुधीजः सुष्टुबुद्धिजिव्थैर्द रिब्राह्मणस्योपनयं निशम्य श्रु वा पश्रात्तापकारणस्य प्रमादस्य संगोऽपि न कर्तव्य एव. प्रमादसेवा तु दूरे तिष्टतु श्यपिशब्दार्थः, कुत्रेत्याह-इह वे उत्तरसवे च समृठिकारणेऽत एव महानिमोऽस्मिन् देशविर तिलदणे यामधर्मकार्ये ति. एतावता धमकार्ये सदा निरालस्यैरेव जाध्यमियर्थः, दरिद्रब्राह्मणोपनयस्त्वेवं
कस्मिंश्चिनगरे एक आजन्मदरिद्री महालत्यवान विप्रो वसतिस्म. स चैकदा | स्वस्त्रिया प्रेरितः सन् दानग्रहणार्थ नृपपार्श्व ययौ, तदा चिरं जीवेत्यादिवाचाशीपं दः |
For Private and Personal Use Only